Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - हरि (Samskrit Shabdroop - हरि)

हरि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाहरिःहरीहरयः
द्वितीया (to)हरिम्हरीहरीन्
तृतीया (by/with/through)हरिणाहरिभ्याम्हरिभिः
चतुर्थी (to/for)हरयेहरिभ्याम्हरिभ्यः
पञ्चमी (from)हरेःहरिभ्याम्हरिभ्यः
षष्ठी (of/'s)हरेःहर्योःहरीणाम्
सप्तमी (in/on/at/among)हरौहर्योःहरिषु
सम्बोधनम् (O!)हे हरे !हे हरी !हे हरयः !