संस्कृत शब्दरूप - हरि (Samskrit Shabdroop - हरि)

हरि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

हरिः

हरी

हरयः

द्वितीया

हरिम्

हरी

हरीन्

तृतीया

हरिणा

हरिभ्याम्

हरिभिः

चतुर्थी

हरये

हरिभ्याम्

हरिभ्यः

पञ्चमी

हरेः

हरिभ्याम्

हरिभ्यः

षष्ठी

हरेः

हर्योः

हरीणाम्

सप्तमी

हरौ

हर्योः

हरिषु

सम्बोधनम्

हे हरे !

हे हरी !

हे हरयः !