Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - श्वन् (Samskrit Shabdroop - श्वन्)

श्वन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाश्वाश्वानौश्वानः
द्वितीया (to)श्वानम्श्वानौशुनः
तृतीया (by/with/through)शुनाश्वभ्याम्श्वभिः
चतुर्थी (to/for)शुनेश्वभ्याम्श्वभ्यः
पञ्चमी (from)शुनःश्वभ्याम्श्वभ्यः
षष्ठी (of/'s)शुनःशुनोःशुनाम्
सप्तमी (in/on/at/among)शुनिशुनोःश्वसु
सम्बोधनम् (O!)हे श्वन्!हे श्वानौ!हे श्वानः!