Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - परमक्री (Samskrit Shabdroop - परमक्री)

परमक्री

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापरमक्रीःपरमक्र्यौपरमक्र्यः
द्वितीया (to)परमक्र्यम्परमक्र्यौपरमक्र्यः
तृतीया (by/with/through)परमक्र्यापरमक्रीभ्याम्परमक्रीभिः
चतुर्थी (to/for)परमक्र्येपरमक्रीभ्याम्परमक्रीभ्यः
पञ्चमी (from)परमक्र्यःपरमक्रीभ्याम्परमक्रीभ्यः
षष्ठी (of/'s)परमक्र्यःपरमक्र्योःपरमक्र्याम्
सप्तमी (in/on/at/among)परमक्र्यिपरमक्र्योःपरमक्रीषु
सम्बोधनम् (O!)हे परमक्रीः !हे परमक्र्यौ !हे परमक्र्यः !