संस्कृत शब्दरूप - परमक्री (Samskrit Shabdroop - परमक्री)

परमक्री

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

परमक्रीः

परमक्र्यौ

परमक्र्यः

द्वितीया

परमक्र्यम्

परमक्र्यौ

परमक्र्यः

तृतीया

परमक्र्या

परमक्रीभ्याम्

परमक्रीभिः

चतुर्थी

परमक्र्ये

परमक्रीभ्याम्

परमक्रीभ्यः

पञ्चमी

परमक्र्यः

परमक्रीभ्याम्

परमक्रीभ्यः

षष्ठी

परमक्र्यः

परमक्र्योः

परमक्र्याम्

सप्तमी

परमक्र्यि

परमक्र्योः

परमक्रीषु

सम्बोधनम्

हे परमक्रीः !

हे परमक्र्यौ !

हे परमक्र्यः !