Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - क्रोष्टु (Samskrit Shabdroop - क्रोष्टु)

क्रोष्टु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाक्रोष्टाक्रोष्टारौक्रोष्टारः
द्वितीया (to)क्रोष्टारम्क्रोष्टारौक्रोष्टून्
तृतीया (by/with/through)क्रोष्ट्रा / क्रोष्टुनाक्रोष्टुभ्याम्क्रोष्टुभिः
चतुर्थी (to/for)क्रोष्ट्रे / क्रोष्टवेक्रोष्टुभ्याम्क्रोष्टुभ्यः
पञ्चमी (from)क्रोष्टुः / क्रोष्टोःक्रोष्टुभ्याम्क्रोष्टुभ्यः
षष्ठी (of/'s)क्रोष्टुः / क्रोष्टोःक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टूनाम्
सप्तमी (in/on/at/among)क्रोष्टरि / क्रोष्टौक्रोष्ट्रोः / क्रोष्ट्वोःक्रोष्टुषु
सम्बोधनम् (O!)हे क्रोष्टो !हे क्रोष्टारौ !हे क्रोष्टारः !