संस्कृत शब्दरूप - क्रोष्टु (Samskrit Shabdroop - क्रोष्टु)

क्रोष्टु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

क्रोष्टा

क्रोष्टारौ

क्रोष्टारः

द्वितीया

क्रोष्टारम्

क्रोष्टारौ

क्रोष्टून्

तृतीया

क्रोष्ट्रा / क्रोष्टुना

क्रोष्टुभ्याम्

क्रोष्टुभिः

चतुर्थी

क्रोष्ट्रे / क्रोष्टवे

क्रोष्टुभ्याम्

क्रोष्टुभ्यः

पञ्चमी

क्रोष्टुः / क्रोष्टोः

क्रोष्टुभ्याम्

क्रोष्टुभ्यः

षष्ठी

क्रोष्टुः / क्रोष्टोः

क्रोष्ट्रोः / क्रोष्ट्वोः

क्रोष्टूनाम्

सप्तमी

क्रोष्टरि / क्रोष्टौ

क्रोष्ट्रोः / क्रोष्ट्वोः

क्रोष्टुषु

सम्बोधनम्

हे क्रोष्टो !

हे क्रोष्टारौ !

हे क्रोष्टारः !