संस्कृत शब्दरूप - यवक्री (Samskrit Shabdroop - यवक्री)

यवक्री

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

यवक्रीः

यवक्र्यौ

यवक्र्यः

द्वितीया

यवक्र्यम्

यवक्र्यौ

यवक्र्यः

तृतीया

यवक्र्या

यवक्रीभ्याम्

यवक्रीभिः

चतुर्थी

यवक्र्ये

यवक्रीभ्याम्

यवक्रीभ्यः

पञ्चमी

यवक्र्यः

यवक्रीभ्याम्

यवक्रीभ्यः

षष्ठी

यवक्र्यः

यवक्र्योः

यवक्र्याम्

सप्तमी

यवक्र्यि

यवक्र्योः

यवक्रीषु

सम्बोधनम्

हे यवक्रीः !

हे यवक्र्यौ !

हे यवक्र्यः !