Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यवक्री (Samskrit Shabdroop - यवक्री)

यवक्री

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायवक्रीःयवक्र्यौयवक्र्यः
द्वितीया (to)यवक्र्यम्यवक्र्यौयवक्र्यः
तृतीया (by/with/through)यवक्र्यायवक्रीभ्याम्यवक्रीभिः
चतुर्थी (to/for)यवक्र्येयवक्रीभ्याम्यवक्रीभ्यः
पञ्चमी (from)यवक्र्यःयवक्रीभ्याम्यवक्रीभ्यः
षष्ठी (of/'s)यवक्र्यःयवक्र्योःयवक्र्याम्
सप्तमी (in/on/at/among)यवक्र्यियवक्र्योःयवक्रीषु
सम्बोधनम् (O!)हे यवक्रीः !हे यवक्र्यौ !हे यवक्र्यः !