Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवर (Samskrit Shabdroop - अवर)

अवर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवरःअवरौअवरे / अवराः
द्वितीया (to)अवरम्अवरौअवरान्
तृतीया (by/with/through)अवरेणअवराभ्याम्अवरैः
चतुर्थी (to/for)अवरस्मैअवराभ्याम्अवरेभ्यः
पञ्चमी (from)अवरस्मात् / अवरस्माद् / अवरात् / अवराद्अवराभ्याम्अवरेभ्यः
षष्ठी (of/'s)अवरस्यअवरयोःअवरेषाम्
सप्तमी (in/on/at/among)अवरस्मिन् / अवरेअवरयोःअवरेषु
सम्बोधनम् (O!)हे अवर !हे अवरौ !हे अवरे ! / हे अवराः !