संस्कृत शब्दरूप - अवर (Samskrit Shabdroop - अवर)

अवर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवरः

अवरौ

अवरे / अवराः

द्वितीया

अवरम्

अवरौ

अवरान्

तृतीया

अवरेण

अवराभ्याम्

अवरैः

चतुर्थी

अवरस्मै

अवराभ्याम्

अवरेभ्यः

पञ्चमी

अवरस्मात् / अवरस्माद् / अवरात् / अवराद्

अवराभ्याम्

अवरेभ्यः

षष्ठी

अवरस्य

अवरयोः

अवरेषाम्

सप्तमी

अवरस्मिन् / अवरे

अवरयोः

अवरेषु

सम्बोधनम्

हे अवर !

हे अवरौ !

हे अवरे ! / हे अवराः !