संस्कृत शब्दरूप - शारलोमि (Samskrit Shabdroop - शारलोमि)

शारलोमि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शारलोमिः

शारलोमी

शरलोमाः

द्वितीया

शारलोमिम्

शारलोमी

शरलोमान्

तृतीया

शारलोमिना

शारलोमिभ्याम्

शरलोमैः

चतुर्थी

शारलोमये

शारलोमिभ्याम्

शरलोमेभ्यः

पञ्चमी

शारलोमेः

शारलोमिभ्याम्

शरलोमेभ्यः

षष्ठी

शारलोमेः

शारलोम्योः

शरलोमानाम्

सप्तमी

शारलोमौ

शारलोम्योः

शरलोमेषु

सम्बोधनम्

हे शारलोमे !

हे शारलोमी !

हे शरलोमाः !