Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - लूनी (Samskrit Shabdroop - लूनी)

लूनी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमालूनीःलून्यौलून्यः
द्वितीया (to)लून्यम्लून्यौलून्यः
तृतीया (by/with/through)लून्यालूनीभ्याम्लूनीभिः
चतुर्थी (to/for)लून्येलूनीभ्याम्लूनीभ्यः
पञ्चमी (from)लून्युःलूनीभ्याम्लूनीभ्यः
षष्ठी (of/'s)लून्युःलून्योःलून्याम्
सप्तमी (in/on/at/among)लून्यिलून्योःलूनीषु
सम्बोधनम् (O!)हे लूनीः !हे लून्यौ !हे लून्यः !