Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पाद (Samskrit Shabdroop - पाद)

पाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापादःपादौपादाः
द्वितीया (to)पादम्पादौपदः / पादान्
तृतीया (by/with/through)पदा / पादेनपद्भ्याम् / पादाभ्याम्पद्भिः / पादैः
चतुर्थी (to/for)पदे / पादायपद्भ्याम् / पादाभ्याम्पद्भ्यः / पादेभ्यः
पञ्चमी (from)पदः / पादात् / पादाद्पद्भ्याम् / पादाभ्याम्पद्भ्यः / पादेभ्यः
षष्ठी (of/'s)पदः / पादस्यपदोः / पादयोःपदाम् / पादानाम्
सप्तमी (in/on/at/among)पदि / पादेपदोः / पादयोःपत्सु / पादेषु
सम्बोधनम् (O!)हे पाद !हे पादौ !हे पादाः !