संस्कृत शब्दरूप - पाद (Samskrit Shabdroop - पाद)

पाद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पादः

पादौ

पादाः

द्वितीया

पादम्

पादौ

पदः / पादान्

तृतीया

पदा / पादेन

पद्भ्याम् / पादाभ्याम्

पद्भिः / पादैः

चतुर्थी

पदे / पादाय

पद्भ्याम् / पादाभ्याम्

पद्भ्यः / पादेभ्यः

पञ्चमी

पदः / पादात् / पादाद्

पद्भ्याम् / पादाभ्याम्

पद्भ्यः / पादेभ्यः

षष्ठी

पदः / पादस्य

पदोः / पादयोः

पदाम् / पादानाम्

सप्तमी

पदि / पादे

पदोः / पादयोः

पत्सु / पादेषु

सम्बोधनम्

हे पाद !

हे पादौ !

हे पादाः !