संस्कृत शब्दरूप - निर्जर (Samskrit Shabdroop - निर्जर)

निर्जर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

निर्जरः

निर्जरसौ / निर्जरौ

निर्जरसः / निर्जराः

द्वितीया

निर्जरसम् / निर्जरम्

निर्जरसौ / निर्जरौ

निर्जरसः / निर्जरान्

तृतीया

निर्जरसा / निर्जरेण

निर्जराभ्याम्

निर्जरैः

चतुर्थी

निर्जरसे / निर्जराय

निर्जराभ्याम्

निर्जरेभ्यः

पञ्चमी

निर्जरसः / निर्जरात् / निर्जराद्

निर्जराभ्याम्

निर्जरेभ्यः

षष्ठी

निर्जरसः / निर्जरस्य

निर्जरसोः / निर्जरयोः

निर्जरसाम् / निर्जराणाम्

सप्तमी

निर्जरस / निर्जरे

निर्जरसोः / निर्जरयोः

निर्जरेषु

सम्बोधनम्

हे निर्जर !

हे निर्जरसौ ! / हे निर्जरौ !

हे निर्जरसः ! / हे निर्जराः !