Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - निर्जर (Samskrit Shabdroop - निर्जर)

निर्जर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानिर्जरःनिर्जरसौ / निर्जरौनिर्जरसः / निर्जराः
द्वितीया (to)निर्जरसम् / निर्जरम्निर्जरसौ / निर्जरौनिर्जरसः / निर्जरान्
तृतीया (by/with/through)निर्जरसा / निर्जरेणनिर्जराभ्याम्निर्जरैः
चतुर्थी (to/for)निर्जरसे / निर्जरायनिर्जराभ्याम्निर्जरेभ्यः
पञ्चमी (from)निर्जरसः / निर्जरात् / निर्जराद्निर्जराभ्याम्निर्जरेभ्यः
षष्ठी (of/'s)निर्जरसः / निर्जरस्यनिर्जरसोः / निर्जरयोःनिर्जरसाम् / निर्जराणाम्
सप्तमी (in/on/at/among)निर्जरस / निर्जरेनिर्जरसोः / निर्जरयोःनिर्जरेषु
सम्बोधनम् (O!)हे निर्जर !हे निर्जरसौ ! / हे निर्जरौ !हे निर्जरसः ! / हे निर्जराः !