संस्कृत शब्दरूप - अंश (Samskrit Shabdroop - अंश)

अंश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंशः

अंशौ

अंशाः

द्वितीया

अंशम्

अंशौ

अंशान्

तृतीया

अंशेन

अंशाभ्याम्

अंशैः

चतुर्थी

अंशाय

अंशाभ्याम्

अंशेभ्यः

पञ्चमी

अंशात् / अंशाद्

अंशाभ्याम्

अंशेभ्यः

षष्ठी

अंशस्य

अंशयोः

अंशानाम्

सप्तमी

अंशे

अंशयोः

अंशेषु

सम्बोधनम्

हे अंश !

हे अंशौ !

हे अंशाः !