Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंश (Samskrit Shabdroop - अंश)

अंश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंशःअंशौअंशाः
द्वितीया (to)अंशम्अंशौअंशान्
तृतीया (by/with/through)अंशेनअंशाभ्याम्अंशैः
चतुर्थी (to/for)अंशायअंशाभ्याम्अंशेभ्यः
पञ्चमी (from)अंशात् / अंशाद्अंशाभ्याम्अंशेभ्यः
षष्ठी (of/'s)अंशस्यअंशयोःअंशानाम्
सप्तमी (in/on/at/among)अंशेअंशयोःअंशेषु
सम्बोधनम् (O!)हे अंश !हे अंशौ !हे अंशाः !