Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठ्य (Samskrit Shabdroop - ओठ्य)

ओठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठ्यःओठ्यौओठ्याः
द्वितीया (to)ओठ्यम्ओठ्यौओठ्यान्
तृतीया (by/with/through)ओठ्येनओठ्याभ्याम्ओठ्यैः
चतुर्थी (to/for)ओठ्यायओठ्याभ्याम्ओठ्येभ्यः
पञ्चमी (from)ओठ्यात् / ओठ्याद्ओठ्याभ्याम्ओठ्येभ्यः
षष्ठी (of/'s)ओठ्यस्यओठ्ययोःओठ्यानाम्
सप्तमी (in/on/at/among)ओठ्येओठ्ययोःओठ्येषु
सम्बोधनम् (O!)हे ओठ्य !हे ओठ्यौ !हे ओठ्याः !