#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओठ्य (Samskrit Shabdroop - ओठ्य)

ओठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओठ्यः

ओठ्यौ

ओठ्याः

द्वितीया

ओठ्यम्

ओठ्यौ

ओठ्यान्

तृतीया

ओठ्येन

ओठ्याभ्याम्

ओठ्यैः

चतुर्थी

ओठ्याय

ओठ्याभ्याम्

ओठ्येभ्यः

पञ्चमी

ओठ्यात् / ओठ्याद्

ओठ्याभ्याम्

ओठ्येभ्यः

षष्ठी

ओठ्यस्य

ओठ्ययोः

ओठ्यानाम्

सप्तमी

ओठ्ये

ओठ्ययोः

ओठ्येषु

सम्बोधनम्

हे ओठ्य !

हे ओठ्यौ !

हे ओठ्याः !