#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओण (Samskrit Shabdroop - ओण)

ओण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओणः

ओणौ

ओणाः

द्वितीया

ओणम्

ओणौ

ओणान्

तृतीया

ओणेन

ओणाभ्याम्

ओणैः

चतुर्थी

ओणाय

ओणाभ्याम्

ओणेभ्यः

पञ्चमी

ओणात् / ओणाद्

ओणाभ्याम्

ओणेभ्यः

षष्ठी

ओणस्य

ओणयोः

ओणानाम्

सप्तमी

ओणे

ओणयोः

ओणेषु

सम्बोधनम्

हे ओण !

हे ओणौ !

हे ओणाः !