Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओण (Samskrit Shabdroop - ओण)

ओण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओणःओणौओणाः
द्वितीया (to)ओणम्ओणौओणान्
तृतीया (by/with/through)ओणेनओणाभ्याम्ओणैः
चतुर्थी (to/for)ओणायओणाभ्याम्ओणेभ्यः
पञ्चमी (from)ओणात् / ओणाद्ओणाभ्याम्ओणेभ्यः
षष्ठी (of/'s)ओणस्यओणयोःओणानाम्
सप्तमी (in/on/at/among)ओणेओणयोःओणेषु
सम्बोधनम् (O!)हे ओण !हे ओणौ !हे ओणाः !