Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठितव्य (Samskrit Shabdroop - ओठितव्य)

ओठितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठितव्यःओठितव्यौओठितव्याः
द्वितीया (to)ओठितव्यम्ओठितव्यौओठितव्यान्
तृतीया (by/with/through)ओठितव्येनओठितव्याभ्याम्ओठितव्यैः
चतुर्थी (to/for)ओठितव्यायओठितव्याभ्याम्ओठितव्येभ्यः
पञ्चमी (from)ओठितव्यात् / ओठितव्याद्ओठितव्याभ्याम्ओठितव्येभ्यः
षष्ठी (of/'s)ओठितव्यस्यओठितव्ययोःओठितव्यानाम्
सप्तमी (in/on/at/among)ओठितव्येओठितव्ययोःओठितव्येषु
सम्बोधनम् (O!)हे ओठितव्य !हे ओठितव्यौ !हे ओठितव्याः !