संस्कृत शब्दरूप - ओठितव्य (Samskrit Shabdroop - ओठितव्य)
ओठितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओठितव्यः | ओठितव्यौ | ओठितव्याः |
द्वितीया (to) | ओठितव्यम् | ओठितव्यौ | ओठितव्यान् |
तृतीया (by/with/through) | ओठितव्येन | ओठितव्याभ्याम् | ओठितव्यैः |
चतुर्थी (to/for) | ओठितव्याय | ओठितव्याभ्याम् | ओठितव्येभ्यः |
पञ्चमी (from) | ओठितव्यात् / ओठितव्याद् | ओठितव्याभ्याम् | ओठितव्येभ्यः |
षष्ठी (of/'s) | ओठितव्यस्य | ओठितव्ययोः | ओठितव्यानाम् |
सप्तमी (in/on/at/among) | ओठितव्ये | ओठितव्ययोः | ओठितव्येषु |
सम्बोधनम् (O!) | हे ओठितव्य ! | हे ओठितव्यौ ! | हे ओठितव्याः ! |