Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठित (Samskrit Shabdroop - ओठित)

ओठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठितःओठितौओठिताः
द्वितीया (to)ओठितम्ओठितौओठितान्
तृतीया (by/with/through)ओठितेनओठिताभ्याम्ओठितैः
चतुर्थी (to/for)ओठितायओठिताभ्याम्ओठितेभ्यः
पञ्चमी (from)ओठितात् / ओठिताद्ओठिताभ्याम्ओठितेभ्यः
षष्ठी (of/'s)ओठितस्यओठितयोःओठितानाम्
सप्तमी (in/on/at/among)ओठितेओठितयोःओठितेषु
सम्बोधनम् (O!)हे ओठित !हे ओठितौ !हे ओठिताः !