Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठमान (Samskrit Shabdroop - ओठमान)

ओठमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठमानःओठमानौओठमानाः
द्वितीया (to)ओठमानम्ओठमानौओठमानान्
तृतीया (by/with/through)ओठमानेनओठमानाभ्याम्ओठमानैः
चतुर्थी (to/for)ओठमानायओठमानाभ्याम्ओठमानेभ्यः
पञ्चमी (from)ओठमानात् / ओठमानाद्ओठमानाभ्याम्ओठमानेभ्यः
षष्ठी (of/'s)ओठमानस्यओठमानयोःओठमानानाम्
सप्तमी (in/on/at/among)ओठमानेओठमानयोःओठमानेषु
सम्बोधनम् (O!)हे ओठमान !हे ओठमानौ !हे ओठमानाः !