Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओठनीय (Samskrit Shabdroop - ओठनीय)

ओठनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठनीयःओठनीयौओठनीयाः
द्वितीया (to)ओठनीयम्ओठनीयौओठनीयान्
तृतीया (by/with/through)ओठनीयेनओठनीयाभ्याम्ओठनीयैः
चतुर्थी (to/for)ओठनीयायओठनीयाभ्याम्ओठनीयेभ्यः
पञ्चमी (from)ओठनीयात् / ओठनीयाद्ओठनीयाभ्याम्ओठनीयेभ्यः
षष्ठी (of/'s)ओठनीयस्यओठनीययोःओठनीयानाम्
सप्तमी (in/on/at/among)ओठनीयेओठनीययोःओठनीयेषु
सम्बोधनम् (O!)हे ओठनीय !हे ओठनीयौ !हे ओठनीयाः !