Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओष्य (Samskrit Shabdroop - ओष्य)

ओष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओष्यःओष्यौओष्याः
द्वितीया (to)ओष्यम्ओष्यौओष्यान्
तृतीया (by/with/through)ओष्येणओष्याभ्याम्ओष्यैः
चतुर्थी (to/for)ओष्यायओष्याभ्याम्ओष्येभ्यः
पञ्चमी (from)ओष्यात् / ओष्याद्ओष्याभ्याम्ओष्येभ्यः
षष्ठी (of/'s)ओष्यस्यओष्ययोःओष्याणाम्
सप्तमी (in/on/at/among)ओष्येओष्ययोःओष्येषु
सम्बोधनम् (O!)हे ओष्य !हे ओष्यौ !हे ओष्याः !