#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओष्य (Samskrit Shabdroop - ओष्य)

ओष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओष्यः

ओष्यौ

ओष्याः

द्वितीया

ओष्यम्

ओष्यौ

ओष्यान्

तृतीया

ओष्येण

ओष्याभ्याम्

ओष्यैः

चतुर्थी

ओष्याय

ओष्याभ्याम्

ओष्येभ्यः

पञ्चमी

ओष्यात् / ओष्याद्

ओष्याभ्याम्

ओष्येभ्यः

षष्ठी

ओष्यस्य

ओष्ययोः

ओष्याणाम्

सप्तमी

ओष्ये

ओष्ययोः

ओष्येषु

सम्बोधनम्

हे ओष्य !

हे ओष्यौ !

हे ओष्याः !