#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओह (Samskrit Shabdroop - ओह)

ओह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओहः

ओहौ

ओहाः

द्वितीया

ओहम्

ओहौ

ओहान्

तृतीया

ओहेन

ओहाभ्याम्

ओहैः

चतुर्थी

ओहाय

ओहाभ्याम्

ओहेभ्यः

पञ्चमी

ओहात् / ओहाद्

ओहाभ्याम्

ओहेभ्यः

षष्ठी

ओहस्य

ओहयोः

ओहानाम्

सप्तमी

ओहे

ओहयोः

ओहेषु

सम्बोधनम्

हे ओह !

हे ओहौ !

हे ओहाः !