Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओह (Samskrit Shabdroop - ओह)

ओह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओहःओहौओहाः
द्वितीया (to)ओहम्ओहौओहान्
तृतीया (by/with/through)ओहेनओहाभ्याम्ओहैः
चतुर्थी (to/for)ओहायओहाभ्याम्ओहेभ्यः
पञ्चमी (from)ओहात् / ओहाद्ओहाभ्याम्ओहेभ्यः
षष्ठी (of/'s)ओहस्यओहयोःओहानाम्
सप्तमी (in/on/at/among)ओहेओहयोःओहेषु
सम्बोधनम् (O!)हे ओह !हे ओहौ !हे ओहाः !