Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओष्ठ्य (Samskrit Shabdroop - ओष्ठ्य)

ओष्ठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओष्ठ्यःओष्ठ्यौओष्ठ्याः
द्वितीया (to)ओष्ठ्यम्ओष्ठ्यौओष्ठ्यान्
तृतीया (by/with/through)ओष्ठ्येनओष्ठ्याभ्याम्ओष्ठ्यैः
चतुर्थी (to/for)ओष्ठ्यायओष्ठ्याभ्याम्ओष्ठ्येभ्यः
पञ्चमी (from)ओष्ठ्यात् / ओष्ठ्याद्ओष्ठ्याभ्याम्ओष्ठ्येभ्यः
षष्ठी (of/'s)ओष्ठ्यस्यओष्ठ्ययोःओष्ठ्यानाम्
सप्तमी (in/on/at/among)ओष्ठ्येओष्ठ्ययोःओष्ठ्येषु
सम्बोधनम् (O!)हे ओष्ठ्य !हे ओष्ठ्यौ !हे ओष्ठ्याः !