#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओष्ठ्य (Samskrit Shabdroop - ओष्ठ्य)

ओष्ठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओष्ठ्यः

ओष्ठ्यौ

ओष्ठ्याः

द्वितीया

ओष्ठ्यम्

ओष्ठ्यौ

ओष्ठ्यान्

तृतीया

ओष्ठ्येन

ओष्ठ्याभ्याम्

ओष्ठ्यैः

चतुर्थी

ओष्ठ्याय

ओष्ठ्याभ्याम्

ओष्ठ्येभ्यः

पञ्चमी

ओष्ठ्यात् / ओष्ठ्याद्

ओष्ठ्याभ्याम्

ओष्ठ्येभ्यः

षष्ठी

ओष्ठ्यस्य

ओष्ठ्ययोः

ओष्ठ्यानाम्

सप्तमी

ओष्ठ्ये

ओष्ठ्ययोः

ओष्ठ्येषु

सम्बोधनम्

हे ओष्ठ्य !

हे ओष्ठ्यौ !

हे ओष्ठ्याः !