#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओष्ठ (Samskrit Shabdroop - ओष्ठ)

ओष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओष्ठः

ओष्ठौ

ओष्ठाः

द्वितीया

ओष्ठम्

ओष्ठौ

ओष्ठान्

तृतीया

ओष्ठेन

ओष्ठाभ्याम्

ओष्ठैः

चतुर्थी

ओष्ठाय

ओष्ठाभ्याम्

ओष्ठेभ्यः

पञ्चमी

ओष्ठात् / ओष्ठाद्

ओष्ठाभ्याम्

ओष्ठेभ्यः

षष्ठी

ओष्ठस्य

ओष्ठयोः

ओष्ठानाम्

सप्तमी

ओष्ठे

ओष्ठयोः

ओष्ठेषु

सम्बोधनम्

हे ओष्ठ !

हे ओष्ठौ !

हे ओष्ठाः !