Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओष्ठ (Samskrit Shabdroop - ओष्ठ)

ओष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओष्ठःओष्ठौओष्ठाः
द्वितीया (to)ओष्ठम्ओष्ठौओष्ठान्
तृतीया (by/with/through)ओष्ठेनओष्ठाभ्याम्ओष्ठैः
चतुर्थी (to/for)ओष्ठायओष्ठाभ्याम्ओष्ठेभ्यः
पञ्चमी (from)ओष्ठात् / ओष्ठाद्ओष्ठाभ्याम्ओष्ठेभ्यः
षष्ठी (of/'s)ओष्ठस्यओष्ठयोःओष्ठानाम्
सप्तमी (in/on/at/among)ओष्ठेओष्ठयोःओष्ठेषु
सम्बोधनम् (O!)हे ओष्ठ !हे ओष्ठौ !हे ओष्ठाः !