#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओषितव्य (Samskrit Shabdroop - ओषितव्य)

ओषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओषितव्यः

ओषितव्यौ

ओषितव्याः

द्वितीया

ओषितव्यम्

ओषितव्यौ

ओषितव्यान्

तृतीया

ओषितव्येन

ओषितव्याभ्याम्

ओषितव्यैः

चतुर्थी

ओषितव्याय

ओषितव्याभ्याम्

ओषितव्येभ्यः

पञ्चमी

ओषितव्यात् / ओषितव्याद्

ओषितव्याभ्याम्

ओषितव्येभ्यः

षष्ठी

ओषितव्यस्य

ओषितव्ययोः

ओषितव्यानाम्

सप्तमी

ओषितव्ये

ओषितव्ययोः

ओषितव्येषु

सम्बोधनम्

हे ओषितव्य !

हे ओषितव्यौ !

हे ओषितव्याः !