संस्कृत शब्दरूप - ओषितव्य (Samskrit Shabdroop - ओषितव्य)
ओषितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ओषितव्यः | ओषितव्यौ | ओषितव्याः |
द्वितीया (to) | ओषितव्यम् | ओषितव्यौ | ओषितव्यान् |
तृतीया (by/with/through) | ओषितव्येन | ओषितव्याभ्याम् | ओषितव्यैः |
चतुर्थी (to/for) | ओषितव्याय | ओषितव्याभ्याम् | ओषितव्येभ्यः |
पञ्चमी (from) | ओषितव्यात् / ओषितव्याद् | ओषितव्याभ्याम् | ओषितव्येभ्यः |
षष्ठी (of/'s) | ओषितव्यस्य | ओषितव्ययोः | ओषितव्यानाम् |
सप्तमी (in/on/at/among) | ओषितव्ये | ओषितव्ययोः | ओषितव्येषु |
सम्बोधनम् (O!) | हे ओषितव्य ! | हे ओषितव्यौ ! | हे ओषितव्याः ! |