Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओषितव्य (Samskrit Shabdroop - ओषितव्य)

ओषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओषितव्यःओषितव्यौओषितव्याः
द्वितीया (to)ओषितव्यम्ओषितव्यौओषितव्यान्
तृतीया (by/with/through)ओषितव्येनओषितव्याभ्याम्ओषितव्यैः
चतुर्थी (to/for)ओषितव्यायओषितव्याभ्याम्ओषितव्येभ्यः
पञ्चमी (from)ओषितव्यात् / ओषितव्याद्ओषितव्याभ्याम्ओषितव्येभ्यः
षष्ठी (of/'s)ओषितव्यस्यओषितव्ययोःओषितव्यानाम्
सप्तमी (in/on/at/among)ओषितव्येओषितव्ययोःओषितव्येषु
सम्बोधनम् (O!)हे ओषितव्य !हे ओषितव्यौ !हे ओषितव्याः !