Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओषित (Samskrit Shabdroop - ओषित)

ओषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओषितःओषितौओषिताः
द्वितीया (to)ओषितम्ओषितौओषितान्
तृतीया (by/with/through)ओषितेनओषिताभ्याम्ओषितैः
चतुर्थी (to/for)ओषितायओषिताभ्याम्ओषितेभ्यः
पञ्चमी (from)ओषितात् / ओषिताद्ओषिताभ्याम्ओषितेभ्यः
षष्ठी (of/'s)ओषितस्यओषितयोःओषितानाम्
सप्तमी (in/on/at/among)ओषितेओषितयोःओषितेषु
सम्बोधनम् (O!)हे ओषित !हे ओषितौ !हे ओषिताः !