#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओषित (Samskrit Shabdroop - ओषित)

ओषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओषितः

ओषितौ

ओषिताः

द्वितीया

ओषितम्

ओषितौ

ओषितान्

तृतीया

ओषितेन

ओषिताभ्याम्

ओषितैः

चतुर्थी

ओषिताय

ओषिताभ्याम्

ओषितेभ्यः

पञ्चमी

ओषितात् / ओषिताद्

ओषिताभ्याम्

ओषितेभ्यः

षष्ठी

ओषितस्य

ओषितयोः

ओषितानाम्

सप्तमी

ओषिते

ओषितयोः

ओषितेषु

सम्बोधनम्

हे ओषित !

हे ओषितौ !

हे ओषिताः !