#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओषणीय (Samskrit Shabdroop - ओषणीय)

ओषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओषणीयः

ओषणीयौ

ओषणीयाः

द्वितीया

ओषणीयम्

ओषणीयौ

ओषणीयान्

तृतीया

ओषणीयेन

ओषणीयाभ्याम्

ओषणीयैः

चतुर्थी

ओषणीयाय

ओषणीयाभ्याम्

ओषणीयेभ्यः

पञ्चमी

ओषणीयात् / ओषणीयाद्

ओषणीयाभ्याम्

ओषणीयेभ्यः

षष्ठी

ओषणीयस्य

ओषणीययोः

ओषणीयानाम्

सप्तमी

ओषणीये

ओषणीययोः

ओषणीयेषु

सम्बोधनम्

हे ओषणीय !

हे ओषणीयौ !

हे ओषणीयाः !