Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओषणीय (Samskrit Shabdroop - ओषणीय)

ओषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओषणीयःओषणीयौओषणीयाः
द्वितीया (to)ओषणीयम्ओषणीयौओषणीयान्
तृतीया (by/with/through)ओषणीयेनओषणीयाभ्याम्ओषणीयैः
चतुर्थी (to/for)ओषणीयायओषणीयाभ्याम्ओषणीयेभ्यः
पञ्चमी (from)ओषणीयात् / ओषणीयाद्ओषणीयाभ्याम्ओषणीयेभ्यः
षष्ठी (of/'s)ओषणीयस्यओषणीययोःओषणीयानाम्
सप्तमी (in/on/at/among)ओषणीयेओषणीययोःओषणीयेषु
सम्बोधनम् (O!)हे ओषणीय !हे ओषणीयौ !हे ओषणीयाः !