#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओषक (Samskrit Shabdroop - ओषक)

ओषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओषकः

ओषकौ

ओषकाः

द्वितीया

ओषकम्

ओषकौ

ओषकान्

तृतीया

ओषकेण

ओषकाभ्याम्

ओषकैः

चतुर्थी

ओषकाय

ओषकाभ्याम्

ओषकेभ्यः

पञ्चमी

ओषकात् / ओषकाद्

ओषकाभ्याम्

ओषकेभ्यः

षष्ठी

ओषकस्य

ओषकयोः

ओषकाणाम्

सप्तमी

ओषके

ओषकयोः

ओषकेषु

सम्बोधनम्

हे ओषक !

हे ओषकौ !

हे ओषकाः !