Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओषक (Samskrit Shabdroop - ओषक)

ओषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओषकःओषकौओषकाः
द्वितीया (to)ओषकम्ओषकौओषकान्
तृतीया (by/with/through)ओषकेणओषकाभ्याम्ओषकैः
चतुर्थी (to/for)ओषकायओषकाभ्याम्ओषकेभ्यः
पञ्चमी (from)ओषकात् / ओषकाद्ओषकाभ्याम्ओषकेभ्यः
षष्ठी (of/'s)ओषकस्यओषकयोःओषकाणाम्
सप्तमी (in/on/at/among)ओषकेओषकयोःओषकेषु
सम्बोधनम् (O!)हे ओषक !हे ओषकौ !हे ओषकाः !