Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओष (Samskrit Shabdroop - ओष)

ओष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओषःओषौओषाः
द्वितीया (to)ओषम्ओषौओषान्
तृतीया (by/with/through)ओषेणओषाभ्याम्ओषैः
चतुर्थी (to/for)ओषायओषाभ्याम्ओषेभ्यः
पञ्चमी (from)ओषात् / ओषाद्ओषाभ्याम्ओषेभ्यः
षष्ठी (of/'s)ओषस्यओषयोःओषाणाम्
सप्तमी (in/on/at/among)ओषेओषयोःओषेषु
सम्बोधनम् (O!)हे ओष !हे ओषौ !हे ओषाः !