Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ओभ्य (Samskrit Shabdroop - ओभ्य)

ओभ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओभ्यःओभ्यौओभ्याः
द्वितीया (to)ओभ्यम्ओभ्यौओभ्यान्
तृतीया (by/with/through)ओभ्येनओभ्याभ्याम्ओभ्यैः
चतुर्थी (to/for)ओभ्यायओभ्याभ्याम्ओभ्येभ्यः
पञ्चमी (from)ओभ्यात् / ओभ्याद्ओभ्याभ्याम्ओभ्येभ्यः
षष्ठी (of/'s)ओभ्यस्यओभ्ययोःओभ्यानाम्
सप्तमी (in/on/at/among)ओभ्येओभ्ययोःओभ्येषु
सम्बोधनम् (O!)हे ओभ्य !हे ओभ्यौ !हे ओभ्याः !