#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ओभ्य (Samskrit Shabdroop - ओभ्य)

ओभ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ओभ्यः

ओभ्यौ

ओभ्याः

द्वितीया

ओभ्यम्

ओभ्यौ

ओभ्यान्

तृतीया

ओभ्येन

ओभ्याभ्याम्

ओभ्यैः

चतुर्थी

ओभ्याय

ओभ्याभ्याम्

ओभ्येभ्यः

पञ्चमी

ओभ्यात् / ओभ्याद्

ओभ्याभ्याम्

ओभ्येभ्यः

षष्ठी

ओभ्यस्य

ओभ्ययोः

ओभ्यानाम्

सप्तमी

ओभ्ये

ओभ्ययोः

ओभ्येषु

सम्बोधनम्

हे ओभ्य !

हे ओभ्यौ !

हे ओभ्याः !