#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊय्य (Samskrit Shabdroop - ऊय्य)

ऊय्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊय्यः

ऊय्यौ

ऊय्याः

द्वितीया

ऊय्यम्

ऊय्यौ

ऊय्यान्

तृतीया

ऊय्येन

ऊय्याभ्याम्

ऊय्यैः

चतुर्थी

ऊय्याय

ऊय्याभ्याम्

ऊय्येभ्यः

पञ्चमी

ऊय्यात् / ऊय्याद्

ऊय्याभ्याम्

ऊय्येभ्यः

षष्ठी

ऊय्यस्य

ऊय्ययोः

ऊय्यानाम्

सप्तमी

ऊय्ये

ऊय्ययोः

ऊय्येषु

सम्बोधनम्

हे ऊय्य !

हे ऊय्यौ !

हे ऊय्याः !