Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊय्य (Samskrit Shabdroop - ऊय्य)

ऊय्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊय्यःऊय्यौऊय्याः
द्वितीया (to)ऊय्यम्ऊय्यौऊय्यान्
तृतीया (by/with/through)ऊय्येनऊय्याभ्याम्ऊय्यैः
चतुर्थी (to/for)ऊय्यायऊय्याभ्याम्ऊय्येभ्यः
पञ्चमी (from)ऊय्यात् / ऊय्याद्ऊय्याभ्याम्ऊय्येभ्यः
षष्ठी (of/'s)ऊय्यस्यऊय्ययोःऊय्यानाम्
सप्तमी (in/on/at/among)ऊय्येऊय्ययोःऊय्येषु
सम्बोधनम् (O!)हे ऊय्य !हे ऊय्यौ !हे ऊय्याः !