संस्कृत शब्दरूप - ऊयितव्य (Samskrit Shabdroop - ऊयितव्य)
ऊयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊयितव्यः | ऊयितव्यौ | ऊयितव्याः |
द्वितीया (to) | ऊयितव्यम् | ऊयितव्यौ | ऊयितव्यान् |
तृतीया (by/with/through) | ऊयितव्येन | ऊयितव्याभ्याम् | ऊयितव्यैः |
चतुर्थी (to/for) | ऊयितव्याय | ऊयितव्याभ्याम् | ऊयितव्येभ्यः |
पञ्चमी (from) | ऊयितव्यात् / ऊयितव्याद् | ऊयितव्याभ्याम् | ऊयितव्येभ्यः |
षष्ठी (of/'s) | ऊयितव्यस्य | ऊयितव्ययोः | ऊयितव्यानाम् |
सप्तमी (in/on/at/among) | ऊयितव्ये | ऊयितव्ययोः | ऊयितव्येषु |
सम्बोधनम् (O!) | हे ऊयितव्य ! | हे ऊयितव्यौ ! | हे ऊयितव्याः ! |