#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊयितव्य (Samskrit Shabdroop - ऊयितव्य)

ऊयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊयितव्यः

ऊयितव्यौ

ऊयितव्याः

द्वितीया

ऊयितव्यम्

ऊयितव्यौ

ऊयितव्यान्

तृतीया

ऊयितव्येन

ऊयितव्याभ्याम्

ऊयितव्यैः

चतुर्थी

ऊयितव्याय

ऊयितव्याभ्याम्

ऊयितव्येभ्यः

पञ्चमी

ऊयितव्यात् / ऊयितव्याद्

ऊयितव्याभ्याम्

ऊयितव्येभ्यः

षष्ठी

ऊयितव्यस्य

ऊयितव्ययोः

ऊयितव्यानाम्

सप्तमी

ऊयितव्ये

ऊयितव्ययोः

ऊयितव्येषु

सम्बोधनम्

हे ऊयितव्य !

हे ऊयितव्यौ !

हे ऊयितव्याः !