Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊयितव्य (Samskrit Shabdroop - ऊयितव्य)

ऊयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊयितव्यःऊयितव्यौऊयितव्याः
द्वितीया (to)ऊयितव्यम्ऊयितव्यौऊयितव्यान्
तृतीया (by/with/through)ऊयितव्येनऊयितव्याभ्याम्ऊयितव्यैः
चतुर्थी (to/for)ऊयितव्यायऊयितव्याभ्याम्ऊयितव्येभ्यः
पञ्चमी (from)ऊयितव्यात् / ऊयितव्याद्ऊयितव्याभ्याम्ऊयितव्येभ्यः
षष्ठी (of/'s)ऊयितव्यस्यऊयितव्ययोःऊयितव्यानाम्
सप्तमी (in/on/at/among)ऊयितव्येऊयितव्ययोःऊयितव्येषु
सम्बोधनम् (O!)हे ऊयितव्य !हे ऊयितव्यौ !हे ऊयितव्याः !