#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊरव्य (Samskrit Shabdroop - ऊरव्य)

ऊरव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊरव्यः

ऊरव्यौ

ऊरव्याः

द्वितीया

ऊरव्यम्

ऊरव्यौ

ऊरव्यान्

तृतीया

ऊरव्येण

ऊरव्याभ्याम्

ऊरव्यैः

चतुर्थी

ऊरव्याय

ऊरव्याभ्याम्

ऊरव्येभ्यः

पञ्चमी

ऊरव्यात् / ऊरव्याद्

ऊरव्याभ्याम्

ऊरव्येभ्यः

षष्ठी

ऊरव्यस्य

ऊरव्ययोः

ऊरव्याणाम्

सप्तमी

ऊरव्ये

ऊरव्ययोः

ऊरव्येषु

सम्बोधनम्

हे ऊरव्य !

हे ऊरव्यौ !

हे ऊरव्याः !