Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊरव्य (Samskrit Shabdroop - ऊरव्य)

ऊरव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊरव्यःऊरव्यौऊरव्याः
द्वितीया (to)ऊरव्यम्ऊरव्यौऊरव्यान्
तृतीया (by/with/through)ऊरव्येणऊरव्याभ्याम्ऊरव्यैः
चतुर्थी (to/for)ऊरव्यायऊरव्याभ्याम्ऊरव्येभ्यः
पञ्चमी (from)ऊरव्यात् / ऊरव्याद्ऊरव्याभ्याम्ऊरव्येभ्यः
षष्ठी (of/'s)ऊरव्यस्यऊरव्ययोःऊरव्याणाम्
सप्तमी (in/on/at/among)ऊरव्येऊरव्ययोःऊरव्येषु
सम्बोधनम् (O!)हे ऊरव्य !हे ऊरव्यौ !हे ऊरव्याः !