#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊयमान (Samskrit Shabdroop - ऊयमान)

ऊयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊयमानः

ऊयमानौ

ऊयमानाः

द्वितीया

ऊयमानम्

ऊयमानौ

ऊयमानान्

तृतीया

ऊयमानेन

ऊयमानाभ्याम्

ऊयमानैः

चतुर्थी

ऊयमानाय

ऊयमानाभ्याम्

ऊयमानेभ्यः

पञ्चमी

ऊयमानात् / ऊयमानाद्

ऊयमानाभ्याम्

ऊयमानेभ्यः

षष्ठी

ऊयमानस्य

ऊयमानयोः

ऊयमानानाम्

सप्तमी

ऊयमाने

ऊयमानयोः

ऊयमानेषु

सम्बोधनम्

हे ऊयमान !

हे ऊयमानौ !

हे ऊयमानाः !