Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊयमान (Samskrit Shabdroop - ऊयमान)

ऊयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊयमानःऊयमानौऊयमानाः
द्वितीया (to)ऊयमानम्ऊयमानौऊयमानान्
तृतीया (by/with/through)ऊयमानेनऊयमानाभ्याम्ऊयमानैः
चतुर्थी (to/for)ऊयमानायऊयमानाभ्याम्ऊयमानेभ्यः
पञ्चमी (from)ऊयमानात् / ऊयमानाद्ऊयमानाभ्याम्ऊयमानेभ्यः
षष्ठी (of/'s)ऊयमानस्यऊयमानयोःऊयमानानाम्
सप्तमी (in/on/at/among)ऊयमानेऊयमानयोःऊयमानेषु
सम्बोधनम् (O!)हे ऊयमान !हे ऊयमानौ !हे ऊयमानाः !