Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊयनीय (Samskrit Shabdroop - ऊयनीय)

ऊयनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊयनीयःऊयनीयौऊयनीयाः
द्वितीया (to)ऊयनीयम्ऊयनीयौऊयनीयान्
तृतीया (by/with/through)ऊयनीयेनऊयनीयाभ्याम्ऊयनीयैः
चतुर्थी (to/for)ऊयनीयायऊयनीयाभ्याम्ऊयनीयेभ्यः
पञ्चमी (from)ऊयनीयात् / ऊयनीयाद्ऊयनीयाभ्याम्ऊयनीयेभ्यः
षष्ठी (of/'s)ऊयनीयस्यऊयनीययोःऊयनीयानाम्
सप्तमी (in/on/at/among)ऊयनीयेऊयनीययोःऊयनीयेषु
सम्बोधनम् (O!)हे ऊयनीय !हे ऊयनीयौ !हे ऊयनीयाः !