Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊयक (Samskrit Shabdroop - ऊयक)

ऊयक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊयकःऊयकौऊयकाः
द्वितीया (to)ऊयकम्ऊयकौऊयकान्
तृतीया (by/with/through)ऊयकेनऊयकाभ्याम्ऊयकैः
चतुर्थी (to/for)ऊयकायऊयकाभ्याम्ऊयकेभ्यः
पञ्चमी (from)ऊयकात् / ऊयकाद्ऊयकाभ्याम्ऊयकेभ्यः
षष्ठी (of/'s)ऊयकस्यऊयकयोःऊयकानाम्
सप्तमी (in/on/at/among)ऊयकेऊयकयोःऊयकेषु
सम्बोधनम् (O!)हे ऊयक !हे ऊयकौ !हे ऊयकाः !