Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊय (Samskrit Shabdroop - ऊय)

ऊय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊयःऊयौऊयाः
द्वितीया (to)ऊयम्ऊयौऊयान्
तृतीया (by/with/through)ऊयेनऊयाभ्याम्ऊयैः
चतुर्थी (to/for)ऊयायऊयाभ्याम्ऊयेभ्यः
पञ्चमी (from)ऊयात् / ऊयाद्ऊयाभ्याम्ऊयेभ्यः
षष्ठी (of/'s)ऊयस्यऊययोःऊयानाम्
सप्तमी (in/on/at/among)ऊयेऊययोःऊयेषु
सम्बोधनम् (O!)हे ऊय !हे ऊयौ !हे ऊयाः !