Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊन्य (Samskrit Shabdroop - ऊन्य)

ऊन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊन्यःऊन्यौऊन्याः
द्वितीया (to)ऊन्यम्ऊन्यौऊन्यान्
तृतीया (by/with/through)ऊन्येनऊन्याभ्याम्ऊन्यैः
चतुर्थी (to/for)ऊन्यायऊन्याभ्याम्ऊन्येभ्यः
पञ्चमी (from)ऊन्यात् / ऊन्याद्ऊन्याभ्याम्ऊन्येभ्यः
षष्ठी (of/'s)ऊन्यस्यऊन्ययोःऊन्यानाम्
सप्तमी (in/on/at/among)ऊन्येऊन्ययोःऊन्येषु
सम्बोधनम् (O!)हे ऊन्य !हे ऊन्यौ !हे ऊन्याः !