Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊठ्य (Samskrit Shabdroop - ऊठ्य)

ऊठ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊठ्यःऊठ्यौऊठ्याः
द्वितीया (to)ऊठ्यम्ऊठ्यौऊठ्यान्
तृतीया (by/with/through)ऊठ्येनऊठ्याभ्याम्ऊठ्यैः
चतुर्थी (to/for)ऊठ्यायऊठ्याभ्याम्ऊठ्येभ्यः
पञ्चमी (from)ऊठ्यात् / ऊठ्याद्ऊठ्याभ्याम्ऊठ्येभ्यः
षष्ठी (of/'s)ऊठ्यस्यऊठ्ययोःऊठ्यानाम्
सप्तमी (in/on/at/among)ऊठ्येऊठ्ययोःऊठ्येषु
सम्बोधनम् (O!)हे ऊठ्य !हे ऊठ्यौ !हे ऊठ्याः !