Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊठितव्य (Samskrit Shabdroop - ऊठितव्य)

ऊठितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊठितव्यःऊठितव्यौऊठितव्याः
द्वितीया (to)ऊठितव्यम्ऊठितव्यौऊठितव्यान्
तृतीया (by/with/through)ऊठितव्येनऊठितव्याभ्याम्ऊठितव्यैः
चतुर्थी (to/for)ऊठितव्यायऊठितव्याभ्याम्ऊठितव्येभ्यः
पञ्चमी (from)ऊठितव्यात् / ऊठितव्याद्ऊठितव्याभ्याम्ऊठितव्येभ्यः
षष्ठी (of/'s)ऊठितव्यस्यऊठितव्ययोःऊठितव्यानाम्
सप्तमी (in/on/at/among)ऊठितव्येऊठितव्ययोःऊठितव्येषु
सम्बोधनम् (O!)हे ऊठितव्य !हे ऊठितव्यौ !हे ऊठितव्याः !