संस्कृत शब्दरूप - ऊठितव्य (Samskrit Shabdroop - ऊठितव्य)
ऊठितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊठितव्यः | ऊठितव्यौ | ऊठितव्याः |
द्वितीया (to) | ऊठितव्यम् | ऊठितव्यौ | ऊठितव्यान् |
तृतीया (by/with/through) | ऊठितव्येन | ऊठितव्याभ्याम् | ऊठितव्यैः |
चतुर्थी (to/for) | ऊठितव्याय | ऊठितव्याभ्याम् | ऊठितव्येभ्यः |
पञ्चमी (from) | ऊठितव्यात् / ऊठितव्याद् | ऊठितव्याभ्याम् | ऊठितव्येभ्यः |
षष्ठी (of/'s) | ऊठितव्यस्य | ऊठितव्ययोः | ऊठितव्यानाम् |
सप्तमी (in/on/at/among) | ऊठितव्ये | ऊठितव्ययोः | ऊठितव्येषु |
सम्बोधनम् (O!) | हे ऊठितव्य ! | हे ऊठितव्यौ ! | हे ऊठितव्याः ! |