Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊढ (Samskrit Shabdroop - ऊढ)

ऊढ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊढःऊढौऊढाः
द्वितीया (to)ऊढम्ऊढौऊढान्
तृतीया (by/with/through)ऊढेनऊढाभ्याम्ऊढैः
चतुर्थी (to/for)ऊढायऊढाभ्याम्ऊढेभ्यः
पञ्चमी (from)ऊढात् / ऊढाद्ऊढाभ्याम्ऊढेभ्यः
षष्ठी (of/'s)ऊढस्यऊढयोःऊढानाम्
सप्तमी (in/on/at/among)ऊढेऊढयोःऊढेषु
सम्बोधनम् (O!)हे ऊढ !हे ऊढौ !हे ऊढाः !