Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊठित (Samskrit Shabdroop - ऊठित)

ऊठित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊठितःऊठितौऊठिताः
द्वितीया (to)ऊठितम्ऊठितौऊठितान्
तृतीया (by/with/through)ऊठितेनऊठिताभ्याम्ऊठितैः
चतुर्थी (to/for)ऊठितायऊठिताभ्याम्ऊठितेभ्यः
पञ्चमी (from)ऊठितात् / ऊठिताद्ऊठिताभ्याम्ऊठितेभ्यः
षष्ठी (of/'s)ऊठितस्यऊठितयोःऊठितानाम्
सप्तमी (in/on/at/among)ऊठितेऊठितयोःऊठितेषु
सम्बोधनम् (O!)हे ऊठित !हे ऊठितौ !हे ऊठिताः !