Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊठक (Samskrit Shabdroop - ऊठक)

ऊठक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊठकःऊठकौऊठकाः
द्वितीया (to)ऊठकम्ऊठकौऊठकान्
तृतीया (by/with/through)ऊठकेनऊठकाभ्याम्ऊठकैः
चतुर्थी (to/for)ऊठकायऊठकाभ्याम्ऊठकेभ्यः
पञ्चमी (from)ऊठकात् / ऊठकाद्ऊठकाभ्याम्ऊठकेभ्यः
षष्ठी (of/'s)ऊठकस्यऊठकयोःऊठकानाम्
सप्तमी (in/on/at/among)ऊठकेऊठकयोःऊठकेषु
सम्बोधनम् (O!)हे ऊठक !हे ऊठकौ !हे ऊठकाः !