Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊत (Samskrit Shabdroop - ऊत)

ऊत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊतःऊतौऊताः
द्वितीया (to)ऊतम्ऊतौऊतान्
तृतीया (by/with/through)ऊतेनऊताभ्याम्ऊतैः
चतुर्थी (to/for)ऊतायऊताभ्याम्ऊतेभ्यः
पञ्चमी (from)ऊतात् / ऊताद्ऊताभ्याम्ऊतेभ्यः
षष्ठी (of/'s)ऊतस्यऊतयोःऊतानाम्
सप्तमी (in/on/at/among)ऊतेऊतयोःऊतेषु
सम्बोधनम् (O!)हे ऊत !हे ऊतौ !हे ऊताः !