#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊत (Samskrit Shabdroop - ऊत)

ऊत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊतः

ऊतौ

ऊताः

द्वितीया

ऊतम्

ऊतौ

ऊतान्

तृतीया

ऊतेन

ऊताभ्याम्

ऊतैः

चतुर्थी

ऊताय

ऊताभ्याम्

ऊतेभ्यः

पञ्चमी

ऊतात् / ऊताद्

ऊताभ्याम्

ऊतेभ्यः

षष्ठी

ऊतस्य

ऊतयोः

ऊतानाम्

सप्तमी

ऊते

ऊतयोः

ऊतेषु

सम्बोधनम्

हे ऊत !

हे ऊतौ !

हे ऊताः !