Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊधन्य (Samskrit Shabdroop - ऊधन्य)

ऊधन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊधन्यःऊधन्यौऊधन्याः
द्वितीया (to)ऊधन्यम्ऊधन्यौऊधन्यान्
तृतीया (by/with/through)ऊधन्येनऊधन्याभ्याम्ऊधन्यैः
चतुर्थी (to/for)ऊधन्यायऊधन्याभ्याम्ऊधन्येभ्यः
पञ्चमी (from)ऊधन्यात् / ऊधन्याद्ऊधन्याभ्याम्ऊधन्येभ्यः
षष्ठी (of/'s)ऊधन्यस्यऊधन्ययोःऊधन्यानाम्
सप्तमी (in/on/at/among)ऊधन्येऊधन्ययोःऊधन्येषु
सम्बोधनम् (O!)हे ऊधन्य !हे ऊधन्यौ !हे ऊधन्याः !