Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊष्य (Samskrit Shabdroop - ऊष्य)

ऊष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊष्यःऊष्यौऊष्याः
द्वितीया (to)ऊष्यम्ऊष्यौऊष्यान्
तृतीया (by/with/through)ऊष्येणऊष्याभ्याम्ऊष्यैः
चतुर्थी (to/for)ऊष्यायऊष्याभ्याम्ऊष्येभ्यः
पञ्चमी (from)ऊष्यात् / ऊष्याद्ऊष्याभ्याम्ऊष्येभ्यः
षष्ठी (of/'s)ऊष्यस्यऊष्ययोःऊष्याणाम्
सप्तमी (in/on/at/among)ऊष्येऊष्ययोःऊष्येषु
सम्बोधनम् (O!)हे ऊष्य !हे ऊष्यौ !हे ऊष्याः !