संस्कृत शब्दरूप - ऊष्य (Samskrit Shabdroop - ऊष्य)
ऊष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊष्यः | ऊष्यौ | ऊष्याः |
द्वितीया (to) | ऊष्यम् | ऊष्यौ | ऊष्यान् |
तृतीया (by/with/through) | ऊष्येण | ऊष्याभ्याम् | ऊष्यैः |
चतुर्थी (to/for) | ऊष्याय | ऊष्याभ्याम् | ऊष्येभ्यः |
पञ्चमी (from) | ऊष्यात् / ऊष्याद् | ऊष्याभ्याम् | ऊष्येभ्यः |
षष्ठी (of/'s) | ऊष्यस्य | ऊष्ययोः | ऊष्याणाम् |
सप्तमी (in/on/at/among) | ऊष्ये | ऊष्ययोः | ऊष्येषु |
सम्बोधनम् (O!) | हे ऊष्य ! | हे ऊष्यौ ! | हे ऊष्याः ! |