#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊषितव्य (Samskrit Shabdroop - ऊषितव्य)

ऊषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊषितव्यः

ऊषितव्यौ

ऊषितव्याः

द्वितीया

ऊषितव्यम्

ऊषितव्यौ

ऊषितव्यान्

तृतीया

ऊषितव्येन

ऊषितव्याभ्याम्

ऊषितव्यैः

चतुर्थी

ऊषितव्याय

ऊषितव्याभ्याम्

ऊषितव्येभ्यः

पञ्चमी

ऊषितव्यात् / ऊषितव्याद्

ऊषितव्याभ्याम्

ऊषितव्येभ्यः

षष्ठी

ऊषितव्यस्य

ऊषितव्ययोः

ऊषितव्यानाम्

सप्तमी

ऊषितव्ये

ऊषितव्ययोः

ऊषितव्येषु

सम्बोधनम्

हे ऊषितव्य !

हे ऊषितव्यौ !

हे ऊषितव्याः !