Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊषितव्य (Samskrit Shabdroop - ऊषितव्य)

ऊषितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊषितव्यःऊषितव्यौऊषितव्याः
द्वितीया (to)ऊषितव्यम्ऊषितव्यौऊषितव्यान्
तृतीया (by/with/through)ऊषितव्येनऊषितव्याभ्याम्ऊषितव्यैः
चतुर्थी (to/for)ऊषितव्यायऊषितव्याभ्याम्ऊषितव्येभ्यः
पञ्चमी (from)ऊषितव्यात् / ऊषितव्याद्ऊषितव्याभ्याम्ऊषितव्येभ्यः
षष्ठी (of/'s)ऊषितव्यस्यऊषितव्ययोःऊषितव्यानाम्
सप्तमी (in/on/at/among)ऊषितव्येऊषितव्ययोःऊषितव्येषु
सम्बोधनम् (O!)हे ऊषितव्य !हे ऊषितव्यौ !हे ऊषितव्याः !