संस्कृत शब्दरूप - ऊषितव्य (Samskrit Shabdroop - ऊषितव्य)
ऊषितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊषितव्यः | ऊषितव्यौ | ऊषितव्याः |
द्वितीया (to) | ऊषितव्यम् | ऊषितव्यौ | ऊषितव्यान् |
तृतीया (by/with/through) | ऊषितव्येन | ऊषितव्याभ्याम् | ऊषितव्यैः |
चतुर्थी (to/for) | ऊषितव्याय | ऊषितव्याभ्याम् | ऊषितव्येभ्यः |
पञ्चमी (from) | ऊषितव्यात् / ऊषितव्याद् | ऊषितव्याभ्याम् | ऊषितव्येभ्यः |
षष्ठी (of/'s) | ऊषितव्यस्य | ऊषितव्ययोः | ऊषितव्यानाम् |
सप्तमी (in/on/at/among) | ऊषितव्ये | ऊषितव्ययोः | ऊषितव्येषु |
सम्बोधनम् (O!) | हे ऊषितव्य ! | हे ऊषितव्यौ ! | हे ऊषितव्याः ! |