अद्य​ शनिवासरः।
🕝 ०२:४७:०९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊह (Samskrit Shabdroop - ऊह)

ऊह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊहःऊहौऊहाः
द्वितीया (to)ऊहम्ऊहौऊहान्
तृतीया (by/with/through)ऊहेनऊहाभ्याम्ऊहैः
चतुर्थी (to/for)ऊहायऊहाभ्याम्ऊहेभ्यः
पञ्चमी (from)ऊहात् / ऊहाद्ऊहाभ्याम्ऊहेभ्यः
षष्ठी (of/'s)ऊहस्यऊहयोःऊहानाम्
सप्तमी (in/on/at/among)ऊहेऊहयोःऊहेषु
सम्बोधनम् (O!)हे ऊह !हे ऊहौ !हे ऊहाः !