#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊह (Samskrit Shabdroop - ऊह)

ऊह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊहः

ऊहौ

ऊहाः

द्वितीया

ऊहम्

ऊहौ

ऊहान्

तृतीया

ऊहेन

ऊहाभ्याम्

ऊहैः

चतुर्थी

ऊहाय

ऊहाभ्याम्

ऊहेभ्यः

पञ्चमी

ऊहात् / ऊहाद्

ऊहाभ्याम्

ऊहेभ्यः

षष्ठी

ऊहस्य

ऊहयोः

ऊहानाम्

सप्तमी

ऊहे

ऊहयोः

ऊहेषु

सम्बोधनम्

हे ऊह !

हे ऊहौ !

हे ऊहाः !