अद्य​ गुरुवासरः।
🕘 ०९:०५:५०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊषित (Samskrit Shabdroop - ऊषित)

ऊषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊषितःऊषितौऊषिताः
द्वितीया (to)ऊषितम्ऊषितौऊषितान्
तृतीया (by/with/through)ऊषितेनऊषिताभ्याम्ऊषितैः
चतुर्थी (to/for)ऊषितायऊषिताभ्याम्ऊषितेभ्यः
पञ्चमी (from)ऊषितात् / ऊषिताद्ऊषिताभ्याम्ऊषितेभ्यः
षष्ठी (of/'s)ऊषितस्यऊषितयोःऊषितानाम्
सप्तमी (in/on/at/among)ऊषितेऊषितयोःऊषितेषु
सम्बोधनम् (O!)हे ऊषित !हे ऊषितौ !हे ऊषिताः !