#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊषित (Samskrit Shabdroop - ऊषित)

ऊषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊषितः

ऊषितौ

ऊषिताः

द्वितीया

ऊषितम्

ऊषितौ

ऊषितान्

तृतीया

ऊषितेन

ऊषिताभ्याम्

ऊषितैः

चतुर्थी

ऊषिताय

ऊषिताभ्याम्

ऊषितेभ्यः

पञ्चमी

ऊषितात् / ऊषिताद्

ऊषिताभ्याम्

ऊषितेभ्यः

षष्ठी

ऊषितस्य

ऊषितयोः

ऊषितानाम्

सप्तमी

ऊषिते

ऊषितयोः

ऊषितेषु

सम्बोधनम्

हे ऊषित !

हे ऊषितौ !

हे ऊषिताः !