संस्कृत शब्दरूप - ऊषणीय (Samskrit Shabdroop - ऊषणीय)
ऊषणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऊषणीयः | ऊषणीयौ | ऊषणीयाः |
द्वितीया (to) | ऊषणीयम् | ऊषणीयौ | ऊषणीयान् |
तृतीया (by/with/through) | ऊषणीयेन | ऊषणीयाभ्याम् | ऊषणीयैः |
चतुर्थी (to/for) | ऊषणीयाय | ऊषणीयाभ्याम् | ऊषणीयेभ्यः |
पञ्चमी (from) | ऊषणीयात् / ऊषणीयाद् | ऊषणीयाभ्याम् | ऊषणीयेभ्यः |
षष्ठी (of/'s) | ऊषणीयस्य | ऊषणीययोः | ऊषणीयानाम् |
सप्तमी (in/on/at/among) | ऊषणीये | ऊषणीययोः | ऊषणीयेषु |
सम्बोधनम् (O!) | हे ऊषणीय ! | हे ऊषणीयौ ! | हे ऊषणीयाः ! |