Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊषणीय (Samskrit Shabdroop - ऊषणीय)

ऊषणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊषणीयःऊषणीयौऊषणीयाः
द्वितीया (to)ऊषणीयम्ऊषणीयौऊषणीयान्
तृतीया (by/with/through)ऊषणीयेनऊषणीयाभ्याम्ऊषणीयैः
चतुर्थी (to/for)ऊषणीयायऊषणीयाभ्याम्ऊषणीयेभ्यः
पञ्चमी (from)ऊषणीयात् / ऊषणीयाद्ऊषणीयाभ्याम्ऊषणीयेभ्यः
षष्ठी (of/'s)ऊषणीयस्यऊषणीययोःऊषणीयानाम्
सप्तमी (in/on/at/among)ऊषणीयेऊषणीययोःऊषणीयेषु
सम्बोधनम् (O!)हे ऊषणीय !हे ऊषणीयौ !हे ऊषणीयाः !