Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊषक (Samskrit Shabdroop - ऊषक)

ऊषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊषकःऊषकौऊषकाः
द्वितीया (to)ऊषकम्ऊषकौऊषकान्
तृतीया (by/with/through)ऊषकेणऊषकाभ्याम्ऊषकैः
चतुर्थी (to/for)ऊषकायऊषकाभ्याम्ऊषकेभ्यः
पञ्चमी (from)ऊषकात् / ऊषकाद्ऊषकाभ्याम्ऊषकेभ्यः
षष्ठी (of/'s)ऊषकस्यऊषकयोःऊषकाणाम्
सप्तमी (in/on/at/among)ऊषकेऊषकयोःऊषकेषु
सम्बोधनम् (O!)हे ऊषक !हे ऊषकौ !हे ऊषकाः !