Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊष (Samskrit Shabdroop - ऊष)

ऊष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊषःऊषौऊषाः
द्वितीया (to)ऊषम्ऊषौऊषान्
तृतीया (by/with/through)ऊषेणऊषाभ्याम्ऊषैः
चतुर्थी (to/for)ऊषायऊषाभ्याम्ऊषेभ्यः
पञ्चमी (from)ऊषात् / ऊषाद्ऊषाभ्याम्ऊषेभ्यः
षष्ठी (of/'s)ऊषस्यऊषयोःऊषाणाम्
सप्तमी (in/on/at/among)ऊषेऊषयोःऊषेषु
सम्बोधनम् (O!)हे ऊष !हे ऊषौ !हे ऊषाः !