Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊर्व्य (Samskrit Shabdroop - ऊर्व्य)

ऊर्व्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊर्व्यःऊर्व्यौऊर्व्याः
द्वितीया (to)ऊर्व्यम्ऊर्व्यौऊर्व्यान्
तृतीया (by/with/through)ऊर्व्येणऊर्व्याभ्याम्ऊर्व्यैः
चतुर्थी (to/for)ऊर्व्यायऊर्व्याभ्याम्ऊर्व्येभ्यः
पञ्चमी (from)ऊर्व्यात् / ऊर्व्याद्ऊर्व्याभ्याम्ऊर्व्येभ्यः
षष्ठी (of/'s)ऊर्व्यस्यऊर्व्ययोःऊर्व्याणाम्
सप्तमी (in/on/at/among)ऊर्व्येऊर्व्ययोःऊर्व्येषु
सम्बोधनम् (O!)हे ऊर्व्य !हे ऊर्व्यौ !हे ऊर्व्याः !