#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊर्व्य (Samskrit Shabdroop - ऊर्व्य)

ऊर्व्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊर्व्यः

ऊर्व्यौ

ऊर्व्याः

द्वितीया

ऊर्व्यम्

ऊर्व्यौ

ऊर्व्यान्

तृतीया

ऊर्व्येण

ऊर्व्याभ्याम्

ऊर्व्यैः

चतुर्थी

ऊर्व्याय

ऊर्व्याभ्याम्

ऊर्व्येभ्यः

पञ्चमी

ऊर्व्यात् / ऊर्व्याद्

ऊर्व्याभ्याम्

ऊर्व्येभ्यः

षष्ठी

ऊर्व्यस्य

ऊर्व्ययोः

ऊर्व्याणाम्

सप्तमी

ऊर्व्ये

ऊर्व्ययोः

ऊर्व्येषु

सम्बोधनम्

हे ऊर्व्य !

हे ऊर्व्यौ !

हे ऊर्व्याः !